0% found this document useful (1 vote)
2K views2 pages

Buddhist Mantras for Devotees

The document contains two mantras from Lama Zopa Rinpoche's personal notes. The long mantra is a lengthy invocation addressing all Buddhas and requesting purification, longevity, and blessings. The short mantra is a condensed version invoking immortality and longevity. The mantras were transliterated from Tibetan into a romanized format by Joona Repo for the Foundation for the Preservation of the Mahayana Tradition in June 2020.

Uploaded by

adithya4raj
Copyright
© © All Rights Reserved
We take content rights seriously. If you suspect this is your content, claim it here.
Available Formats
Download as PDF, TXT or read online on Scribd
0% found this document useful (1 vote)
2K views2 pages

Buddhist Mantras for Devotees

The document contains two mantras from Lama Zopa Rinpoche's personal notes. The long mantra is a lengthy invocation addressing all Buddhas and requesting purification, longevity, and blessings. The short mantra is a condensed version invoking immortality and longevity. The mantras were transliterated from Tibetan into a romanized format by Joona Repo for the Foundation for the Preservation of the Mahayana Tradition in June 2020.

Uploaded by

adithya4raj
Copyright
© © All Rights Reserved
We take content rights seriously. If you suspect this is your content, claim it here.
Available Formats
Download as PDF, TXT or read online on Scribd
You are on page 1/ 2

Namgyalma Mantras

Long Mantra
OṂ NAMO BHAGAVATE / SARVA TRAILOKYA PRATIVIŚHIṢHṬĀYA /
BUDDHAYATE NAMAḤ / TADYATHĀ / OṂ BHRŪṂ BHRŪṂ BHRŪṂ /
ŚHODHAYA ŚHODHAYA / VIŚHODHAYA VIŚHODHAYA / ASAMA
SAMANTA / AVABHĀSASPHARAṆAGATI / GAGANA SVABHĀVA
VIŚHUDDHE / ABHIṢHIÑCHANTUMĀṂ / SARVA TATHĀGATĀḤ
SUGATA PRAVACHANA / AMṚITA ABHIṢHEKAIḤ / MAHĀMUDRĀ
MANTRAPADAIḤ / ĀHARA ĀHARA / MAMA ĀYURSSAṂDHĀRAṆI /
ŚHODHAYA ŚHODHAYA / VIŚHODHAYA VIŚHODHAYA / GAGANA
SVABHAVA VIŚHUDDHE / UṢHṆĪṢHA VIJAYA PARIŚHUDDHE /
SAHASRA RAŚHMI SAÑCHODITE / SARVA TATHĀGATĀ AVALOKINI /
ṢHAṬPĀRAMITĀ PARIPŪRAṆI / SARVA TATHĀGATĀ MĀTE /
DAŚHABHŪMI PRATIṢHṬHITE / SARVA TATHĀGATĀ HṚIDAYA /
ADHIṢHṬHĀNA ADHIṢHṬHITE / MUDRE MUDRE MAHĀMUDRE /
VAJRA KĀYA SAṂHATANA PARIŚHUDDHE / SARVA KARMA
ĀVARAṆA VIŚHUDDHE / PRATINIVARTAYA MAMA ĀYUR
VIŚHUDDHE / SARVA TATHĀGATĀ SAMAYA / ADHIṢHṬHĀNA
ADHIṢHṬHITE / OṂ MUNE MUNE MAHĀ MUNE / VIMUNE
VIMUNE / MAHĀVIMUNE / MATI MATI MAHĀMATI / MAMATI
SUMATI TATHATĀ / BHŪDHAKOṬI PARIŚHUDDHE / VISPHUṬA
BUDDHE ŚHUDDHE / HE HE JAYA JAYA / VIJAYA VIJAYA / SMARA
SMARA / SPHARA SPHARA / SPHĀRAYA SPHĀRAYA / SARVA
BUDDHA ADHIṢHṬHĀNA ADHIṢHṬHITE / ŚHUDDHE ŚHUDDHE /
BUDDHE BUDDHE / VAJRE VAJRE / MAHĀ VAJRE SUVAJRE /
VAJRA GARBHE JAYA GARBHE / VIJAYA GARBHE / VAJRA JVALĀ
GARBHE / VAJRODBHAVE / VAJRA SAṂBHAVE / VAJRE VAJRIṆI /

Foundation for the Preservation of the Mahayana Tradition


VAJRAṂ BHAVATU MAMA ŚHARĪRAṂ / SARVA SATTĀNĀÑCHA
KĀYA PARIŚHUDDHIR BHĀVATU / ME SADĀ SARVAGATI
PARIŚHUDDHIŚH CHA / SARVA TATHĀGATĀŚH CHA MAṂ /
SAMĀŚHVASAYANTU / BUDDHYA BUDDHYA / SIDDHYA SIDDHYA /
BODHAYA BODHAYA / VIBODHAYA VIBODHAYA / MOCHAYA
MOCHAYA / VIMOCHAYA VIMOCHAYA / ŚHODHAYA ŚHODHAYA /
VIŚHODHAYA VIŚHODHAYA / SAMANTĀNA MOCHAYA MOCHAYA /
SAMANTA RAŚHMI PARIŚHUDDHE / SARVA TATHĀGATĀ HṚIDAYA /
ADHIṢHṬHĀNA ADHIṢHṬHITE / MUDRE MUDRE MAHĀMUDRE /
MAHĀMUDRA MANTRAPADAIḤ SVĀHĀ

Short Mantra
OṂ BHRŪṂ SVĀHĀ / OṂ AMṚITA ĀYUR DADE SVĀHĀ

Colophon:
These mantras were sourced from Lama Zopa Rinpoche’s personal notes.
Transliterated by Joona Repo, FPMT Education Services, June 2020.

Foundation for the Preservation of the Mahayana Tradition

You might also like